Niraupamyastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

निरौपम्यस्तवः

niraupamyastavaḥ



niraupamya namastubhyaṃ niḥsvabhāvārthavādine |

yastvaṃ dṛṣṭivipannasya lokasyaiva hitodyataḥ || 1 ||



na ca nāma tvayā kiñcid dṛṣṭaṃ bauddhena cakṣuṣā |

anuttarā ca te nātha dṛṣṭistattvārthadarśinī || 2 ||



na boddhā na ca boddhavyamastīha paramārthataḥ |

aho paramadurbodhāṃ dharmatāṃ buddhavānasi || 3 ||



na tvayotpāditaḥ kaścid dharmo nāpi nirodhitaḥ |

samatādarśanenaiva prāptaṃ padamanuttamam || 4 ||



na saṃsārātprakarṣeṇa tvayā nirvāṇamīpsitam |

śāntiste'dhigatā nātha saṃsārānaparādhitaḥ || 5 ||



tvaṃ vivedaikarasatāṃ saṃkleśavyavadānayoḥ |

dharmadhātvavinirbhedād viśuddhaścāsi sarvataḥ || 6 ||



nodāhṛtaṃ tvayā kiñcidekamapyakṣaraṃ vibho |

kṛtsnaśca vaineyajano dharmavarṣeṇa tarpitaḥ || 7 ||



na te'sti saktiḥ skandheṣu na dhātvāyataneṣu ca |

ākāśasamacittastvaṃ sarvadharmeṣu niśritaḥ || 8 ||



sattvasaṃjñā ca te nātha sarvathā na pravartate |

duḥkhārteṣu ca sattveṣu tvamatīva kṛpātmakaḥ || 9 ||



sukhaduḥkhātmanairātmyanityānityādiṣu prabho |

iti nānāvikalpeṣu buddhistava na sajjate || 10 ||



na gatirnāgatiḥ kāciddharmāṇāmiti te mati |

na kvacidrāśitaḥ prokto dharmārthaparamārthavit || 11 ||



sarvatrānugataścāsi na ca yāto'si kutracit |

janmadharmaśarīrābhyāmacintyastvaṃ mahāmune || 12 ||



ekatvānyatvarahitaṃ pratiśrutkopamaṃ jagat |

saṃkrāntināśāya gataṃ buddhavān tvamanindita || 13 ||



śāśvatocchedarahitaṃ lakṣyalakṣaṇavarjitam |

saṃsāramavabuddhastvaṃ svapnamāyādivat prabho || 14 ||



vāsanāmūlaparyantakleśanadyo vinirjitāḥ |

kleśaprakṛtitaścaiva tvayāmṛtamupārjitam || 15 ||



alakṣaṇaṃ tvayā dhīraṃ dṛṣṭaṃ rūpamarūpavat |

lakṣaṇojjvalagātraśca dṛśyase rūpagocare || 16 ||



na ca rūpeṇa dṛṣṭena dṛṣṭa ityabhidhīyase |

dharmadṛṣṭyā sudṛṣṭo'si dharmatā na ca dṛśyate || 17 ||



śauṣīryo nāsti te kāyo māṃsāsthirudhiro na ca |

indrāyudhamiva kāyaṃ vinā darśitavānasi || 18 ||



nāmayo nāśuciḥ kāye kṣuttṛṣṇāsambhavo na ca |

tvayā lokānuvṛttyarthaṃ darśitā laukikī kriyā || 19 ||



karmāvaraṇadoṣaśca sarvathā'nagha nāsti te |

tvayā lokānukampāyai karmaplotiḥ pradarśitā || 20 ||



dharmadhātorasaṃbhedād yānabhedo'sti na prabho |

yānatritayamākhyātaṃ tvayā sattvāvatārataḥ || 21 ||



nityo dhruvaḥ śivaḥ kāyastava dharmamayo jina |

vineyajanahetośca darśitā nirvṛtistvayā || 22 ||



lokadhātuṣvasaṃkhyeṣu tvadbhaktaiḥ punarīkṣase |

cyutijanmābhisaṃbodhicakranirvṛtilālasaiḥ || 23 ||



na te'sti manyanā nātha na vikalpo na ceñjanā |

anābhogena te loke buddhakṛtyaṃ pravartate || 24 ||



iti sugatamacintyamaprameyaṃ

guṇakusumairavakīrya mayā prāptam |

kuśalamiha bhavantu tena sattvāḥ

paramagabhīramunīndradharmabhājanāḥ || 25 ||



niraupamyastavaḥ samāptaḥ ||